భజ గోవిందం_BHAJA GOVINDAM_भज गोविन्दम् (मोह मुद्गरम्)
భజ గోవిందం భజ గోవిందం
గోవిందం భజ మూఢమతే ।
సంప్రాప్తే సన్నిహితే కాలే
నహి నహి రక్షతి డుకృంకరణే ॥ 1 ॥
మూఢ జహీహి ధనాగమతృష్ణాం
కురు సద్బుద్ధిం మనసి వితృష్ణాtమ్ ।
యల్లభసే నిజకర్మోపాత్తం
విత్తం తేన వినోదయ చిత్తమ్ ॥ 2 ॥
నారీస్తనభర-నాభీదేశం
దృష్ట్వా మా గా మోహావేశమ్ ।
ఏతన్మాంసవసాదివిvకారం
మనసి విచింతయ వారం వారమ్ ॥ 3 ॥
నలినీదల-గతజలమతితరలం
తద్వజ్జీవితమతిశయ-చపలమ్ ।
విద్ధి వ్యాధ్యభిమానగ్రస్తం
లోకం శోకహతం చ సమస్తమ్ ॥ 4 ॥
యావద్విత్తోపార్జనసక్తః
తావన్నిజపరివారో రక్తః ।
పశ్చాజ్జీవతి జర్జరదేహే
వార్తాం కోఽపి న పృచ్ఛతి గేహే ॥ 5 ॥
యావత్పవనో నివసతి దేహే
తావత్పృచ్ఛతి కుశలం గేహే ।
గతవతి వాయౌ దేహాపాయే
భార్యా బిభ్యతి తస్మిన్కాయే ॥ 6 ॥
బాలస్తావత్క్రీడాసక్తః
తరుణస్తావత్తరుణీసక్తః ।
వృద్ధస్తావచ్చింతాసక్తః
పరమే బ్రహ్మణి కోఽపి న సక్తః ॥ 7 ॥
కా తే కాంతా కస్తే పుత్రః
సంసారోఽయమతీవ విచిత్రః ।
కస్య త్వం కః కుత ఆయాతః
తత్త్వం చింతయ తదిహ భ్రాతః ॥ 8 ॥
సత్సంగత్వే నిస్సంగత్వం
నిస్సంగత్వే నిర్మోహత్వమ్ ।
నిర్మోహత్వే నిశ్చలతత్త్వం
నిశ్చలతత్త్వే జీవన్ముక్తిః ॥ 9 ॥
వయసి గతే కః కామవికారః
శుష్కే నీరే కః కాసారః ।
క్షీణే విత్తే కః పరివారః
జ్ఞాతే తత్త్వే కః సంసారః ॥ 10 ॥
మా కురు ధన-జన-యౌవన-గర్వం
హరతి నిమేషాత్కాలః సర్వమ్ ।
మాయామయమిదమఖిlలం హిత్వా
బ్రహ్మపదం త్వం ప్రవిశ విదిత్వా ॥ 11 ॥
దినయామిన్యౌ సాయం ప్రాతః
శిశిరవసంతౌ పునరాయాతః ।
కాలః క్రీడతి గచ్ఛత్యాయుః
తదపి న ముంచత్యాశావాయుః ॥ 12 ॥
కా తే కాంతా ధనగతచింతా
వాతుల కిం తవ నాస్తి నియంతా ।
త్రిజగతి సజ్జనసంగతిరేకా
భవతి భవార్ణవతరణే నౌకా ॥ 13 ॥
ద్వాదశ-మంజరికాభిరశేషః
కథితో వైయాకరణస్యైషః ।
ఉపదేశోఽభూద్విద్యా-నిపుణైః
శ్రీమచ్ఛంకర-భగవచ్ఛరణైః ॥ 14 ॥
జటిలో ముండీ లుంఛితకేశః
కాషాయాంబర-బహుకృతవేషః ।
పశ్యన్నపి చ న పశ్యతి మూఢః
ఉదరనిమిత్తం బహుకృతవేషః ॥ 15 ॥
అంగం గలితం పలితం ముండం
దశనవిహీనం జాతం తుండమ్ ।
వృద్ధో యాతి గృహీత్వా దండం
తదపి న ముంచత్యాశాపిండమ్ ॥ 16 ॥
అగ్రే వహ్నిః పృష్ఠే భానుః
రాత్రౌ చుబుక-సమర్పిత-జానుః ।
కరతల-భిక్షస్తరుతలవాసః
తదపి న ముంచత్యాశాపాశః ॥ 17 ॥
కురుతే గంగాసాగరగమనం
వ్రత-పరిపాలనమథవా దానమ్ ।
జ్ఞానవిహీనః సర్వమతేన
భజతి న ముక్తిం జన్మశతేన ॥ 18 ॥
సురమందిర-తరు-మూల-నివాసః
శయ్యా భూతలమజినం వాసః ।
సర్వ-పరిగ్రహ-భోగత్యాగః
కస్య సుఖం న కరోతి విరాగః ॥ 19 ॥
యోగరతో వా భోగరతో వా
సంగరతో వా సంగవిహీనః ।
యస్య బ్రహ్మణి రమతే చిత్తం
నందతి నందతి నందత్యేవ ॥ 20 ॥
భగవద్గీతా కించిదధీతా
గంగాజల-లవకణికా పీతా ।
సకృదపి యేన మురారిసమర్చా
క్రియతే తస్య యమేన న చర్చా ॥ 21 ॥
పునరపి జననం పునరపి మరణం
పునరపి జననీజఠరే శయనమ్ ।
ఇహ సంసారే బహుదుస్తారే
కృపయాఽపారే పాహి మురారే ॥ 22 ॥
రథ్యాచర్పట-విరచిత-కంథః
పుణ్యాపుణ్య-వివర్జిత-పంథః ।
యోగీ యోగనియోజిత-చిత్తః
రమతే బాలోన్మత్తవదేవ ॥ 23 ॥
కస్త్వం కోఽహం కుత ఆయాతః
కా మే జననీ కో మే తాతః ।
ఇతి పరిభావయ సర్వమసారం
విశ్వం త్యక్త్వా స్వప్నవిచారమ్ ॥ 24 ॥
త్వయి మయి చాన్యత్రైకో విష్ణుః
వ్యర్థం కుప్యసి మయ్యసహిష్ణుః ।
భవ సమచిత్తః సర్వత్ర త్వం
వాంఛస్యచిరాద్యది విష్ణుత్వమ్ ॥ 25 ॥
శత్రౌ మిత్రే పుత్రే బంధౌ
మా కురు యత్నం విగ్రహసంధౌ ।
సర్వస్మిన్నపి పశ్యాత్మానం
సర్వత్రోత్సృజ భేదాజ్ఞానమ్ ॥ 26 ॥
కామం క్రోధం లోభం మోహం
త్యక్త్వాఽఽత్మానం పశ్యతి సోఽహమ్ ।
ఆత్మజ్ఞానవిహీనా మూఢాః
తే పచ్యంతే నరకనిగూఢాః ॥ 27 ॥
గేయం గీతా-నామసహస్రం
ధ్యేయం శ్రీపతి-రూపమజస్రమ్ ।
నేయం సజ్జన-సంగే చిత్తం
దేయం దీనజనాయ చ విత్తమ్ ॥ 28 ॥
సుఖతః క్రియతే కామాభోగః
పశ్చాదంత శరీరే రోగః ।
యద్యపి లోకే మరణం శరణం
తదపి న ముంచతి పాపాచరణమ్ ॥ 29 ॥
అర్థమనర్థం భావయ నిత్యం
నాస్తితతః సుఖలేశః సత్యమ్ ।
పుత్రాదపి ధనభాజాం భీతిః
సర్వత్రైషా విహితా రీతిః ॥ 30 ॥
ప్రాణాయామం ప్రత్యాహారం
నిత్యానిత్య వివేకవిచారమ్ ।
జాప్యసమేతసమాధివిధానం
కుర్వవధానం మహదవధానమ్ ॥ 31 ॥
గురుచరణాంబుజ-నిర్భరభక్తః
సంసారాదచిరాద్భవ ముక్తః ।
సేంద్రియమానస-నియమాదేవం
ద్రక్ష్యసి నిజహృదయస్థం దేవమ్ ॥ 32 ॥
మూఢః కశ్చన వైయాకరణో
డుఃకృంకరణాధ్యయనధురీణః ।
శ్రీమచ్ఛంకర-భగవచ్ఛిష్యైః
బోధిత ఆసీచ్ఛోధిత-కరణః ॥ 33 ॥
భజ గోవిందం భజ గోవిందం
గోవిందం భజ మూఢమతే ।
నామస్మరణాదన్యముపాయం
నహి పశ్యామో భవతరణే ॥ 34 ॥
bhaja gōvindaṃ bhaja gōvindaṃ
gōvindaṃ bhaja mūḍhamatē ।
samprāptē sannihitē kālē
nahi nahi rakṣati ḍukṛṅkaraṇē ॥ 1 ॥
mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām ।
yallabhasē nijakarmōpāttaṃ
vittaṃ tēna vinōdaya chittam ॥ 2 ॥
nārīstanabhara-nābhīdēśaṃ
dṛṣṭvā mā gā mōhāvēśam ।
ētanmāṃsavasādivikāraṃ
manasi vichintaya vāraṃ vāram ॥ 3 ॥
nalinīdala-gatajalamatitaralaṃ
tadvajjīvitamatiśaya-chapalam ।
viddhi vyādhyabhimānagrastaṃ
lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥
yāvadvittōpārjanasaktaḥ
tāvannijaparivārō raktaḥ ।
paśchājjīvati jarjaradēhē
vārtāṃ kō'pi na pṛchChati gēhē ॥ 5 ॥
yāvatpavanō nivasati dēhē
tāvatpṛchChati kuśalaṃ gēhē ।
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē ॥ 6 ॥
bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ ।
vṛddhastāvachchintāsaktaḥ
paramē brahmaṇi kō'pi na saktaḥ ॥ 7 ॥
kā tē kāntā kastē putraḥ
saṃsārō'yamatīva vichitraḥ ।
kasya tvaṃ kaḥ kuta āyātaḥ
tattvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥
satsaṅgatvē nissaṅgatvaṃ
nissaṅgatvē nirmōhatvam ।
nirmōhatvē niśchalatattvaṃ
niśchalatattvē jīvanmuktiḥ ॥ 9 ॥
vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ ।
kṣīṇē vittē kaḥ parivāraḥ
jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥
mā kuru dhana-jana-yauvana-garvaṃ
harati nimēṣātkālaḥ sarvam ।
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥
dinayāminyau sāyaṃ prātaḥ
śiśiravasantau punarāyātaḥ ।
kālaḥ krīḍati gachChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥
kā tē kāntā dhanagatachintā
vātula kiṃ tava nāsti niyantā ।
trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā ॥ 13 ॥
dvādaśa-mañjarikābhiraśēṣaḥ
kathitō vaiyākaraṇasyaiṣaḥ ।
upadēśō'bhūdvidyā-nipuṇaiḥ
śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥
jaṭilō muṇḍī luñChitakēśaḥ
kāṣāyāmbara-bahukṛtavēṣaḥ ।
paśyannapi cha na paśyati mūḍhaḥ
udaranimittaṃ bahukṛtavēṣaḥ ॥ 15 ॥
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśanavihīnaṃ jātaṃ tuṇḍam ।
vṛddhō yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśāpiṇḍam ॥ 16 ॥
agrē vahniḥ pṛṣṭhē bhānuḥ
rātrau chubuka-samarpita-jānuḥ ।
karatala-bhikṣastarutalavāsaḥ
tadapi na muñchatyāśāpāśaḥ ॥ 17 ॥
kurutē gaṅgāsāgaragamanaṃ
vrata-paripālanamathavā dānam ।
jñānavihīnaḥ sarvamatēna
bhajati na muktiṃ janmaśatēna ॥ 18 ॥
suramandira-taru-mūla-nivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ ।
sarva-parigraha-bhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥
yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavihīnaḥ ।
yasya brahmaṇi ramatē chittaṃ
nandati nandati nandatyēva ॥ 20 ॥
bhagavadgītā kiñchidadhītā
gaṅgājala-lavakaṇikā pītā ।
sakṛdapi yēna murārisamarchā
kriyatē tasya yamēna na charchā ॥ 21 ॥
punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭharē śayanam ।
iha saṃsārē bahudustārē
kṛpayā'pārē pāhi murārē ॥ 22 ॥
rathyācharpaṭa-virachita-kanthaḥ
puṇyāpuṇya-vivarjita-panthaḥ ।
yōgī yōganiyōjita-chittaḥ
ramatē bālōnmattavadēva ॥ 23 ॥
kastvaṃ kō'haṃ kuta āyātaḥ
kā mē jananī kō mē tātaḥh ।
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavichāram ॥ 24 ॥
tvayi mayi chānyatraikō viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ ।
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirādyadi viṣṇutvam ॥ 25 ॥
śatrau mitrē putrē bandhau
mā kuru yatnaṃ vigrahasandhau ।
sarvasminnapi paśyātmānaṃ
sarvatrōtsṛja bhēdājñānam ॥ 26 ॥
kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ
tyaktvā''tmānaṃ paśyati sō'hamm ।
ātmajñānavihīnā mūḍhāḥ
tē pachyantē narakanigūḍhāḥ ॥ 27 ॥
gēyaṃ gītā-nāmasahasraṃ
dhyēyaṃ śrīpati-rūpamajasramm ।
nēyaṃ sajjana-saṅgē chittaṃ
dēyaṃ dīnajanāya cha vittam ॥ 28 ॥
sukhataḥ kriyatē kāmābhōgaḥ
paśchādanta śarīrē rōgaḥ ।
yadyapi lōkē maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ॥ 29 ॥
arthamanarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhalēśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥ 30 ॥
prāṇāyāmaṃ pratyāhāraṃ
nityānitya vivēkavichāram ।
jāpyasamētasamādhividhānaṃ
kurvavadhānaṃ mahadavadhānam ॥ 31 ॥
gurucharaṇāmbuja-nirbharabhaktaḥ
saṃsārādachirādbhava muktaḥ ।
sēndriyamānasa-niyamādēvaṃ
drakṣyasi nijahṛdayasthaṃ dēvam ॥ 32 ॥
mūḍhaḥ kaśchana vaiyākaraṇō
ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ ।
śrīmachChaṅkara-bhagavachChiṣyaiḥ
bōdhita āsīchChōdhita-karaṇaḥ ॥ 33 ॥
bhaja gōvindaṃ bhaja gōvindaṃm
gōvindaṃ bhaja mūḍhamatē ।
nāmasmaraṇādanyamupāyaṃm
nahi paśyāmō bhavataraṇē ॥ 34 ॥
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ 1 ॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥
नारीस्तनभर-नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥ 3 ॥
नलिनीदल-गतजलमतितरलं
तद्वज्जीवितमतिशय-चपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥
यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥ 8 ॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥
मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥
का ते कान्ता धनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥ 13 ॥
द्वादश-मञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्या-निपुणैः
श्रीमच्छङ्कर-भगवच्छरणैः ॥ 14 ॥
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बर-बहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ 16 ॥
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक-समर्पित-जानुः ।
करतल-भिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥ 17 ॥
कुरुते गङ्गासागरगमनं
व्रत-परिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
भजति न मुक्तिं जन्मशतेन ॥ 18 ॥
सुरमन्दिर-तरु-मूल-निवासः
शय्या भूतलमजिनं वासः ।
सर्व-परिग्रह-भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ 20 ॥
भगवद्गीता किञ्चिदधीता
गङ्गाजल-लवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ 22 ॥
रथ्याचर्पट-विरचित-कन्थः
पुण्यापुण्य-विवर्जित-पन्थः ।
योगी योगनियोजित-चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥
त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मज्ञानविहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ॥ 27 ॥
गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम् ।
नेयं सज्जन-सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥
सुखतः क्रियते कामाभोगः
पश्चादन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ॥ 31 ॥
गुरुचरणाम्बुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥
मूढः कश्चन वैयाकरणो
डुःकृङ्करणाध्ययनधुरीणः ।
श्रीमच्छङ्कर-भगवच्छिष्यैः
बोधित आसीच्छोधित-करणः ॥ 33 ॥
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥ 34 ॥
Comments