భూ సూక్తం_Bhu Sukta_भू सूक्तम्
ఓమ్ ॥ ఓం భూమి॑ర్భూ॒మ్నా ద్యౌర్వ॑రి॒ణాఽంతtరి॑క్షం మహి॒త్వా ।
ఉ॒పస్థే॑ తే దేవ్యదితే॒ఽగ్నిమ॑న్నా॒ద-మ॒న్నాద్యా॒యాద॑ధే ॥
ఆఽయంగౌః పృశ్ఞి॑రక్రమీ॒-దస॑నన్మా॒తరం॒ పునః॑ ।
పి॒తరం॑ చ ప్ర॒యంథ్-సువః॑ ॥
త్రి॒గ్ం॒శద్ధామ॒ విరా॑జతి॒ వాక్ప॑తం॒గాయ॑ శిశ్రియే ।
ప్రత్య॑స్య వహ॒ద్యుభిః॑ ॥
అ॒స్య ప్రా॒ణాద॑పాన॒త్యం॑తశ్చ॑రతి రోచ॒నా ।
వ్య॑ఖ్యన్-మహి॒షః సువః॑ ॥
యత్త్వా᳚ క్రు॒ద్ధః ప॑రో॒వప॑మ॒న్యునా॒ యదవ॑ర్త్యా ।
సు॒కల్ప॑మగ్నే॒ తత్తవ॒ పున॒స్త్వోద్దీ॑పయామసి ॥
యత్తే॑ మ॒న్యుప॑రోప్తస్య పృథి॒వీ-మను॑దధ్వ॒సే ।
ఆ॒ది॒త్యా విశ్వే॒ తద్దే॒వా వస॑వశ్చ స॒మాభ॑రన్న్ ॥
మే॒దినీ॑ దే॒వీ వ॒సుంధ॑రా స్యా॒ద్వసు॑ధా దే॒వీ వా॒సవీ᳚ ।
బ్ర॒హ్మ॒వ॒ర్చ॒సః పి॑తృ॒ణాం శ్రోత్రం॒ చక్షు॒ర్మనః॑ ॥
దే॒వీ హి॑రణ్యగ॒ర్భిణీ॑ దే॒వీ ప్ర॑సో॒దరీ᳚ ।
సద॑నే స॒త్యాయ॑నే సీద ।
స॒ము॒ద్రవ॑తీ సావి॒త్రీ ఆహ॒నో దే॒వీ మ॒హ్యం॑గీ᳚ ।
మ॒హో ధర॑ణీ మ॒హోఽత్య॑తిష్ఠత్ ॥
శృం॒గే శృం॑గే య॒జ్ఞే య॑జ్ఞే విభీ॒షణీ᳚ ఇంద్ర॑పత్నీ వ్యా॒పినీ॒ సర॑సిజ ఇ॒హ ।
వా॒యు॒మతీ॑ జ॒లశయ॑నీ స్వ॒యం ధా॒రాజా॑ స॒త్యంతో॒ పరి॑మేదినీ
సో॒పరి॑ధత్తంగాయ ॥
వి॒ష్ణు॒ప॒త్నీం మ॑హీం దే॒వీం᳚ మా॒ధ॒వీం మా॑ధవ॒ప్రియామ్ ।
లక్ష్మీం᳚ ప్రియస॑ఖీం దే॒వీం॒ న॒మా॒మ్యచ్యు॑తవ॒ల్లభామ్ ॥
ఓం ధ॒ను॒ర్ధ॒రాయై॑ వి॒ద్మహే॑ సర్వసి॒ద్ధ్యై చ॑ ధీమహి ।
తన్నో॑ ధరా ప్రచో॒దయా᳚త్ ।
శృ॒ణ్వంతి॑ శ్రో॒ణామమృత॑స్య గో॒పాం పుణ్యా॑మస్యా॒ ఉప॑శృణోమి॒ వాచ᳚మ్ ।
మ॒హీందే॒వీం-విఀష్ణు॑పత్నీ మజూ॒ర్యాం ప్రతీ॒చీ॑మేనాగ్ం హ॒విషా॑ యజామః ॥
త్రే॒ధా విష్ణు॑-రురుగా॒యో విచ॑క్రమే మ॒హీం దివం॑ పృథి॒వీ-మం॒తరి॑క్షమ్ ।
తచ్ఛ్రో॒ణైత్రిశవ॑ ఇ॒చ్ఛమా॑నా పుణ్య॒గ్గ్॒ శ్లోకం॒-యఀజ॑మానాయ కృణ్వ॒తీ ॥
స్యో॒నాపృ॑థివి॒భవా॑నృక్ష॒రాని॒వేశ॑నీ యచ్ఛా॑న॒శ్శర్మ॑ స॒ప్రథాః᳚ ॥
అది॑తిర్దే॒వా గం॑ధ॒ర్వా మ॑ను॒ష్యాః᳚ పి॒తరో సు॑రాస్తేషాగ్ం స॒ర్వ భూ॒తా॒నాం᳚ మా॒తా మే॒దినీ॑ మహతా మ॒హీ ।
సావి॒త్రీ గా॑య॒త్రీ జగ॑త్యు॒ర్వీ పృ॒థ్వీ బ॑హులా॒ విశ్వా॑ భూ॒తాక॒తమాకాయాసా స॒త్యేత్య॒మృతే॑తి వసి॒ష్ఠః ॥
ఇక్షుశాలియవసస్యఫలాఢ్యే పారిజాత తరుశోభితమూలే ।
స్వర్ణ రత్న మణి మంటప మధ్యే చింతయేత్ సకల లోకధరిత్రీమ్ ॥
శ్యామాం-విఀచిత్రాం నవరత్న భూషితాం చతుర్భుజాం తుంగపయోధరాన్వితామ్ ।
ఇందీవరాక్షీం నవశాలి మంజరీం శుకం దధానాం శరణం భజామహే ॥
సక్తు॑మివ॒ తిత॑ఉనా పునంతో॒ యత్ర॒ ధీరా॒ మన॑సా॒ వాచ॒ మక్ర॑త ।
అత్రా॒ సఖా᳚స్స॒ఖ్యాని॑ జానతే భ॒ద్రైషాం᳚-లఀ॒క్ష్మీర్ని॑హి॒తాధి॑వా॒చి ॥
ఓం శాంతిః॒ శాంతిః॒ శాంతిః॑ ॥
BHU SUKTAM
ōm ॥ ō-mbhūmi̍rbhū̠mnā dyaurva̍ri̠ṇā-'ntari̍kṣa-mmahi̠tvā ।
u̠pasthē̍ tē dēvyaditē̠-'gnima̍nnā̠da-ma̠nnādyā̠yāda̍dhē ॥
ā-'yaṅgauḥ pṛśñi̍rakramī̠-dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍-ñcha pra̠yan-thsuva̍ḥ ॥
tri̠g̠ṃśaddhāma̠ virā̍jati̠ vākpa̍ta̠ṅgāya̍ śiśriyē ।
pratya̍sya vaha̠dyubhi̍ḥ ॥
a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā ।
vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥
yattvā̎ kru̠ddhaḥ pa̍rō̠vapa̍ma̠nyunā̠ yadava̍rtyā ।
su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥
yattē̍ ma̠nyupa̍rōptasya pṛthi̠vī-manu̍dadhva̠sē ।
ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥
mē̠dinī̍ dē̠vī va̠sundha̍rā syā̠dvasu̍dhā dē̠vī vā̠savī̎ ।
bra̠hma̠va̠rcha̠saḥ pi̍tṛ̠ṇāṃ śrōtra̠-ñchakṣu̠rmana̍ḥ ॥
dē̠vī hi̍raṇyaga̠rbhiṇī̍ dē̠vī pra̍sō̠darī̎ ।
sada̍nē sa̠tyāya̍nē sīda ।
sa̠mu̠drava̍tī sāvi̠trī āha̠nō dē̠vī ma̠hya̍ṅgī̎ ।
ma̠hō dhara̍ṇī ma̠hō-'tya̍tiṣṭhat ॥
śṛ̠ṅgē śṛ̍ṅgē ya̠jñē ya̍jñē vibhī̠ṣaṇī̎ indra̍patnī vyā̠pinī̠ sara̍sija i̠ha ।
vā̠yu̠matī̍ ja̠laśaya̍nī sva̠ya-ndhā̠rājā̍ sa̠tyantō̠ pari̍mēdinī
sō̠pari̍dhattaṅgāya ॥
vi̠ṣṇu̠pa̠tnī-mma̍hī-ndē̠vī̎-mmā̠dha̠vī-mmā̍dhava̠priyām ।
lakṣmī̎-mpriyasa̍khī-ndē̠vī̠-nna̠mā̠myachyu̍tava̠llabhām ॥
ō-ndha̠nu̠rdha̠rāyai̍ vi̠dmahē̍ sarvasi̠ddhyai cha̍ dhīmahi ।
tannō̍ dharā prachō̠dayā̎t ।
śṛ̠ṇvanti̍ śrō̠ṇāmamṛta̍sya gō̠pā-mpuṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hīndē̠vīṃ viṣṇu̍patnī majū̠ryā-mpratī̠chī̍mēnāgṃ ha̠viṣā̍ yajāmaḥ ॥
trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaitriśava̍ i̠chChamā̍nā puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥
syō̠nāpṛ̍thivi̠bhavā̍nṛkṣa̠rāni̠vēśa̍nī yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥
adi̍tirdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō su̍rāstēṣāgṃ sa̠rva bhū̠tā̠nā̎-mmā̠tā mē̠dinī̍ mahatā ma̠hī ।
sāvi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hulā̠ viśvā̍ bhū̠tāka̠tamākāyāsā sa̠tyētya̠mṛtē̍ti vasi̠ṣṭhaḥ ॥
ikṣuśāliyavasasyaphalāḍhyē pārijāta taruśōbhitamūlē ।
svarṇa ratna maṇi maṇṭapa madhyē chintayē-thsakala lōkadharitrīm ॥
śyāmāṃ vichitrā-nnavaratna bhūṣitā-ñchaturbhujā-ntuṅgapayōdharānvitām ।
indīvarākṣī-nnavaśāli mañjarīṃ śuka-ndadhānāṃ śaraṇa-mbhajāmahē ॥
saktu̍miva̠ tita̍unā punantō̠ yatra̠ dhīrā̠ mana̍sā̠ vācha̠ makra̍ta ।
atrā̠ sakhā̎ssa̠khyāni̍ jānatē bha̠draiṣā̎ṃ la̠kṣmīrni̍hi̠tādhi̍vā̠chi ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
भू सूक्तम्
ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥
आऽयङ्गौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्थ्-सुवः॑ ॥
त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥
यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥
मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥
दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।
स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्य॑ङ्गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥
शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इन्द्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यन्तो॒ परि॑मेदिनी
सो॒परि॑धत्तङ्गाय ॥
वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥
ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।
शृ॒ण्वन्ति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हीन्दे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥
त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥
स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥
अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥
इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेत् सकल लोकधरित्रीम् ॥
श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीं नवशालि मञ्जरीं शुकं दधानां शरणं भजामहे ॥
सक्तु॑मिव॒ तित॑उना पुनन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः
ఓమ్ ॥ ఓం భూమి॑ర్భూ॒మ్నా ద్యౌర్వ॑రి॒ణాఽంతరి॑క్షం మహి॒త్వా ।
ఉ॒పస్థే॑ తే దేవ్యదితే॒ఽగ్నిమ॑న్నా॒ద-మ॒న్నాద్యా॒యాద॑ధే ॥
ఆఽయంగౌః పృశ్ఞి॑రక్రమీ॒-దస॑నన్మా॒తరం॒ పునః॑ ।
పి॒తరం॑ చ ప్ర॒యంథ్-సువః॑ ॥
త్రి॒గ్ం॒శద్ధామ॒ విరా॑జతి॒ వాక్ప॑తం॒గాయ॑ శిశ్రియే ।
ప్రత్య॑స్య వహ॒ద్యుభిః॑ ॥
అ॒స్య ప్రా॒ణాద॑పాన॒త్యం॑తశ్చ॑రతి రోచ॒నా ।
వ్య॑ఖ్యన్-మహి॒షః సువః॑ ॥
యత్త్వా᳚ క్రు॒ద్ధః ప॑రో॒వప॑మ॒న్యునా॒ యదవ॑ర్త్యా ।
సు॒కల్ప॑మగ్నే॒ తత్తవ॒ పున॒స్త్వోద్దీ॑పయామసి ॥
యత్తే॑ మ॒న్యుప॑రోప్తస్య పృథి॒వీ-మను॑దధ్వ॒సే ।
ఆ॒ది॒త్యా విశ్వే॒ తద్దే॒వా వస॑వశ్చ స॒మాభ॑రన్న్ ॥
మే॒దినీ॑ దే॒వీ వ॒సుంధ॑రా స్యా॒ద్వసు॑ధా దే॒వీ వా॒సవీ᳚ ।
బ్ర॒హ్మ॒వ॒ర్చ॒సః పి॑తృ॒ణాం శ్రోత్రం॒ చక్షు॒ర్మనః॑ ॥
దే॒వీ హి॑రణ్యగ॒ర్భిణీ॑ దే॒వీ ప్ర॑సో॒దరీ᳚ ।
సద॑నే స॒త్యాయ॑నే సీద ।
స॒ము॒ద్రవ॑తీ సావి॒త్రీ ఆహ॒నో దే॒వీ మ॒హ్యం॑గీ᳚ ।
మ॒హో ధర॑ణీ మ॒హోఽత్య॑తిష్ఠత్ ॥
శృం॒గే శృం॑గే య॒జ్ఞే య॑జ్ఞే విభీ॒షణీ᳚ ఇంద్ర॑పత్నీ వ్యా॒పినీ॒ సర॑సిజ ఇ॒హ ।
వా॒యు॒మతీ॑ జ॒లశయ॑నీ స్వ॒యం ధా॒రాజా॑ స॒త్యంతో॒ పరి॑మేదినీ
సో॒పరి॑ధత్తంగాయ ॥
వి॒ష్ణు॒ప॒త్నీం మ॑హీం దే॒వీం᳚ మా॒ధ॒వీం మా॑ధవ॒ప్రియామ్ ।
లక్ష్మీం᳚ ప్రియస॑ఖీం దే॒వీం॒ న॒మా॒మ్యచ్యు॑తవ॒ల్లభామ్ ॥
ఓం ధ॒ను॒ర్ధ॒రాయై॑ వి॒ద్మహే॑ సర్వసి॒ద్ధ్యై చ॑ ధీమహి ।
తన్నో॑ ధరా ప్రచో॒దయా᳚త్ ।
శృ॒ణ్వంతి॑ శ్రో॒ణామమృత॑స్య గో॒పాం పుణ్యా॑మస్యా॒ ఉప॑శృణోమి॒ వాచ᳚మ్ ।
మ॒హీందే॒వీం-విఀష్ణు॑పత్నీ మజూ॒ర్యాం ప్రతీ॒చీ॑మేనాగ్ం హ॒విషా॑ యజామః ॥
త్రే॒ధా విష్ణు॑-రురుగా॒యో విచ॑క్రమే మ॒హీం దివం॑ పృథి॒వీ-మం॒తరి॑క్షమ్ ।
తచ్ఛ్రో॒ణైత్రిశవ॑ ఇ॒చ్ఛమా॑నా పుణ్య॒గ్గ్॒ శ్లోకం॒-యఀజ॑మానాయ కృణ్వ॒తీ ॥
స్యో॒నాపృ॑థివి॒భవా॑నృక్ష॒రాని॒వేశ॑నీ యచ్ఛా॑న॒శ్శర్మ॑ స॒ప్రథాః᳚ ॥
అది॑తిర్దే॒వా గం॑ధ॒ర్వా మ॑ను॒ష్యాః᳚ పి॒తరో సు॑రాస్తేషాగ్ం స॒ర్వ భూ॒తా॒నాం᳚ మా॒తా మే॒దినీ॑ మహతా మ॒హీ ।
సావి॒త్రీ గా॑య॒త్రీ జగ॑త్యు॒ర్వీ పృ॒థ్వీ బ॑హులా॒ విశ్వా॑ భూ॒తాక॒తమాకాయాసా స॒త్యేత్య॒మృతే॑తి వసి॒ష్ఠః ॥
ఇక్షుశాలియవసస్యఫలాఢ్యే పారిజాత తరుశోభితమూలే ।
స్వర్ణ రత్న మణి మంటప మధ్యే చింతయేత్ సకల లోకధరిత్రీమ్ ॥
శ్యామాం-విఀచిత్రాం నవరత్న భూషితాం చతుర్భుజాం తుంగపయోధరాన్వితామ్ ।
ఇందీవరాక్షీం నవశాలి మంజరీం శుకం దధానాం శరణం భజామహే ॥
సక్తు॑మివ॒ తిత॑ఉనా పునంతో॒ యత్ర॒ ధీరా॒ మన॑సా॒ వాచ॒ మక్ర॑త ।
అత్రా॒ సఖా᳚స్స॒ఖ్యాని॑ జానతే భ॒ద్రైషాం᳚-లఀ॒క్ష్మీర్ని॑హి॒తాధి॑వా॒చి ॥
ఓం శాంతిః॒ శాంతిః॒ శాంతిః॑ ॥
BHU SUKTAM
ōm ॥ ō-mbhūmi̍rbhū̠mnā dyaurva̍ri̠ṇā-'ntari̍kṣa-mmahi̠tvā ।
u̠pasthē̍ tē dēvyaditē̠-'gnima̍nnā̠da-ma̠nnādyā̠yāda̍dhē ॥
ā-'yaṅgauḥ pṛśñi̍rakramī̠-dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍-ñcha pra̠yan-thsuva̍ḥ ॥
tri̠g̠ṃśaddhāma̠ virā̍jati̠ vākpa̍ta̠ṅgāya̍ śiśriyē ।
pratya̍sya vaha̠dyubhi̍ḥ ॥
a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā ।
vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥
yattvā̎ kru̠ddhaḥ pa̍rō̠vapa̍ma̠nyunā̠ yadava̍rtyā ।
su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥
yattē̍ ma̠nyupa̍rōptasya pṛthi̠vī-manu̍dadhva̠sē ।
ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥
mē̠dinī̍ dē̠vī va̠sundha̍rā syā̠dvasu̍dhā dē̠vī vā̠savī̎ ।
bra̠hma̠va̠rcha̠saḥ pi̍tṛ̠ṇāṃ śrōtra̠-ñchakṣu̠rmana̍ḥ ॥
dē̠vī hi̍raṇyaga̠rbhiṇī̍ dē̠vī pra̍sō̠darī̎ ।
sada̍nē sa̠tyāya̍nē sīda ।
sa̠mu̠drava̍tī sāvi̠trī āha̠nō dē̠vī ma̠hya̍ṅgī̎ ।
ma̠hō dhara̍ṇī ma̠hō-'tya̍tiṣṭhat ॥
śṛ̠ṅgē śṛ̍ṅgē ya̠jñē ya̍jñē vibhī̠ṣaṇī̎ indra̍patnī vyā̠pinī̠ sara̍sija i̠ha ।
vā̠yu̠matī̍ ja̠laśaya̍nī sva̠ya-ndhā̠rājā̍ sa̠tyantō̠ pari̍mēdinī
sō̠pari̍dhattaṅgāya ॥
vi̠ṣṇu̠pa̠tnī-mma̍hī-ndē̠vī̎-mmā̠dha̠vī-mmā̍dhava̠priyām ।
lakṣmī̎-mpriyasa̍khī-ndē̠vī̠-nna̠mā̠myachyu̍tava̠llabhām ॥
ō-ndha̠nu̠rdha̠rāyai̍ vi̠dmahē̍ sarvasi̠ddhyai cha̍ dhīmahi ।
tannō̍ dharā prachō̠dayā̎t ।
śṛ̠ṇvanti̍ śrō̠ṇāmamṛta̍sya gō̠pā-mpuṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hīndē̠vīṃ viṣṇu̍patnī majū̠ryā-mpratī̠chī̍mēnāgṃ ha̠viṣā̍ yajāmaḥ ॥
trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaitriśava̍ i̠chChamā̍nā puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥
syō̠nāpṛ̍thivi̠bhavā̍nṛkṣa̠rāni̠vēśa̍nī yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥
adi̍tirdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō su̍rāstēṣāgṃ sa̠rva bhū̠tā̠nā̎-mmā̠tā mē̠dinī̍ mahatā ma̠hī ।
sāvi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hulā̠ viśvā̍ bhū̠tāka̠tamākāyāsā sa̠tyētya̠mṛtē̍ti vasi̠ṣṭhaḥ ॥
ikṣuśāliyavasasyaphalāḍhyē pārijāta taruśōbhitamūlē ।
svarṇa ratna maṇi maṇṭapa madhyē chintayē-thsakala lōkadharitrīm ॥
śyāmāṃ vichitrā-nnavaratna bhūṣitā-ñchaturbhujā-ntuṅgapayōdharānvitām ।
indīvarākṣī-nnavaśāli mañjarīṃ śuka-ndadhānāṃ śaraṇa-mbhajāmahē ॥
saktu̍miva̠ tita̍unā punantō̠ yatra̠ dhīrā̠ mana̍sā̠ vācha̠ makra̍ta ।
atrā̠ sakhā̎ssa̠khyāni̍ jānatē bha̠draiṣā̎ṃ la̠kṣmīrni̍hi̠tādhi̍vā̠chi ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
भू सूक्तम्
ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥
आऽयङ्गौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्थ्-सुवः॑ ॥
त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥
यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥
मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥
दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।
स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्य॑ङ्गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥
शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इन्द्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यन्तो॒ परि॑मेदिनी
सो॒परि॑धत्तङ्गाय ॥
वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥
ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।
शृ॒ण्वन्ति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हीन्दे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥
त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥
स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥
अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥
इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेत् सकल लोकधरित्रीम् ॥
श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीं नवशालि मञ्जरीं शुकं दधानां शरणं भजामहे ॥
सक्तु॑मिव॒ तित॑उना पुनन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑तt ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Comments